________________
कल्प.
सुबो.
॥२५॥
.000000000000000000000000000000000000000000000000000
गणिआवरनाडइज्जकलिअं अणेगतालायराणुचरिअं .अणुटुअमुइंगं, ( ० ५०० ) अमिलायमल्लदामं पमुइअपकीलियसपुरजणजाणवयं दस दिवसं ठिइवडियं करेइ ॥ १०२॥
॥तएणं सिद्धत्थे राया दसाहियाए ठिडवडियाए वद्रमाणीए सहए अ साहस्सिए अ किंवि० (गणियावरनाडइज्जकलियं) गणिकावरैः नाटकीयैः नाटकप्रतिबद्धैः पात्रैः कलितां, पनः किंवि० (अणेगतालायराणुचरियं ) अनेकैस्तालाचरैः प्रेक्षाकारिभिः अनुचरितां सेवितां, पुनः किंवि० (अणुद्धयमुइंग) अनुद्धता वादकैः अपरित्यक्ता मृदङ्गा यस्यां सा तथा तां, पुनः किंवि० (अमिलायमल्लदाम) अम्लानानि माल्यदामानि यस्यां सा तथा तां पुनः किंवि. (पमुइयपक्कीलिअसपुरजणजाणवयं) प्रमुदिताः प्रमोदवन्तः, अत एव प्रक्रीडितुं आरब्धाः पुरजनसहिता जानपदा देशलोका यत्र सा तथा तां (दस दिवस ठिइवडियं करेइ) दश दिवसान यावत् , एवंविधां स्थितिपतितां उत्सवरूपां कुलमर्यादां करोति ।। १०२ ॥
(तएणं सिद्धत्थे राया ) ततः स सिद्धार्थो राजा ( दसाहियाए ठिइवडियाए वट्टमाणीए) दशाहिकायां दशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां (सइए अ) शतपरिमाणान् (साहस्सिए अ) सहस्रपरिमाणान्
000000000000000000000000000000
10000000
॥२५॥
Jain Education in
For Private & Personel Use Only
:
w.jainelibrary.org