SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥४१९॥ Jain Education पन्नरस सया ओहिनाणीणं, पन्नरस सया केवलनाणीणं, पन्नरस सया वेउव्विआणं, दस या विलमईणं, अट्ठसया वाईणं, सोलस सया अणुत्तरोववाइआणं, पन्नरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई ॥ १८० ॥ अरहओ णं अरिट्ठनेमिस्स दुविहा अंतगडभूमी हुत्था, सम्पदा अभवत् ( पण्णरस सया ओहिनाणीणं ) पञ्चदश शतानि अवधिज्ञानिनां सम्पदा अभवत् ( पन्नास सया केवलनाणीणं ) पञ्चदश शतानि केवलज्ञानिनां सम्पदा अभवत् ( पन्नरस सया वेउच्त्रिणं ) पञ्चदश शतानि वैकिलब्धिमतां सम्पदा अभवत् ( दस सया विउलमईणं ) दश शतानि विपुलमतीनां सम्पदा अभवत् ( अट्ठ सया वाई ) अष्टौ शतानि वादिनां सम्पदा अभवत् ( सोलस सया अणुतरोववाइ आणं ) षोडश शतानि अनुत्तरोपपातिनां सम्पदा अभवत् पन्नरस समणसया सिद्धा ) पञ्चदश श्रमणानां शतानि सिद्धानि ( तीसं अज्जियासयाइं सिद्धाई ) त्रिंशत् आर्याशतानि सिद्धानि ॥ १८० ॥ ( अरहओ णं अरिनेमिस्स ) अर्हतः अरिष्टनेमे : (दुबिहा अंतगड भूमी होत्था ) द्विविधा अन्तकृन्मर्यादा For Private & Personal Use Only 00000700000000 सुबो• ॥४१९॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy