________________
कल्प
सबो०
॥४२०||
9.00000000000000000000000000000000000000000000000000
तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य-जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवासपरिआए अंतमकासी ॥१८१॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी तिन्नि वाससयाई कुमारवासमज्झे वसित्ता चउपन्नं राइंदियाई छउमत्थपरिआयं पाउणित्ता देसूणाई सत्त वाससयाइं केवलिपरिआयं पाउणित्ता पडिपुन्नाई सत्त वाससयाइं अभवत् ( तंजहा ) तद्यथा ( जुगंतगडभूमी परियायंतगडभूमी य ) यगान्तकृभूमिः पर्यायान्तकृभूमिश्च ( जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी ) यावत् इदमग्रे योज्यं अष्टमं पुरुषयुगं पट्टधरं युगान्तकृमिरासीत् (दुवासपरियाए अंतमकासी) द्विवर्षपर्याये जाते कोऽपि अन्तमकार्षीत् ।। १८१ ।।
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( अरहा अरिट्ठनेमी) अर्हन् अरिष्टनेमिः ( तिन्नि वाससयाई कुमारवासमझे) त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा ( चउपन्नं राइंदियाई) चतुःपञ्चाशत् अहोरात्रान् ( छउमत्थपरियायं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्त वाससयाई ) किञ्चिदूनानि सप्त वर्षशतानि (केवलिपरिआय पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपन्नाइं सत्त वाससयाई)
0000000000000000000000000000000000000000000000000000
४२०॥
Jain Educat an in
For Private & Personal Use Only
S
w.jainelibrary.org