SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥४२१॥ सामन्नपरियं पाउ णित्ता एवं वाससहस्सं सव्वाउअं पालइत्ता खीणे वेय णिज्जाउयनामगुत्ते इसे ओसप्पिणीए दूसमसुसमाए बहुविइकंताए जे से गिम्हाणं उत्थे मासे अट्टमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स अट्ठमी पक्खेणं उपिं उज्जितसेल सिहरंसि पंच हिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं प्रतिपूर्णानि सप्त वर्षशतानि ( सामन्नपरिआयं पाउणित्ता ) चारित्रपर्यायं पालयित्वा (एगं वाससहरसं) एकं वर्षसहस्रं ( सव्वाउअं पालइत्ता ) सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां ( दुसमसुसमाए बहु विइकंताए ) दुष्षमसुषमानाम चतुर्थेऽरके बहु व्यतिक्रान्ते सति (जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः अष्टमः पक्षः ( आसादसुद्धे ) आषाढ शुद्ध : ( तस्स णं आसाढसुद्धस्स अट्ठमपक्खेणं ) तस्य आषाढशुद्धस्य अष्टमीदिवसे ( उपि उज्जितसेलसिहरंसि ) उपरि उज्जयन्तनामशैलशिखरस्य ( पंचहिं छत्तीसेहि अणगारसएहिं सद्धि पञ्चभि: षट्त्रिंशद्युतैः अनगारशतैः सार्द्धं ( मासिएणं भत्तेणं अपाणएणं ) मासिकेन अनशनेन Jain Education International For Private & Personal Use Only सुबो• ||४२१॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy