________________
कल्प.
|| सुबो.
॥४२२॥
0000000000000000000000000000000000000000000000000000
चित्तानक्खत्तेणं जोगमुवागएणं पुव्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए. ( ८००) जाव सव्वदुक्खप्पहीणे ॥१८२॥ ॥ अरहओ णं अरिहनेमिस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स चउरासीई वाससहस्साइं विइक्कंताई पंचासीइमस्स वाससहस्स नव वाससयाइं विइकंताई, अपानकेन जलरहितेन ( चित्तानखत्तेणं जोगमुवागएणं ) चित्रानक्षत्रे चन्द्रयोगं उपागते सति ( पुब्बरत्तावरत्तकालसमयसि ) पर्वापररात्रिसमये, मध्यरात्रौ ( निसज्जिए कालगए, जाव सव्वदुक्खप्पहीणे) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ १८२ ॥ अथ नेमिनिर्वाणात् कियता कालेन पुस्तकलिखनादि जातमित्याह
(अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्टनेमेः ( कालगयस्स जाव सव्वदुक्खप्पहीणरस) कालगतस्य | यावत् सर्वदुःखप्रक्षीणस्य ( चउरासीई वाससहस्साई) चतुरशीति वर्षसहस्राणि ( विइकंताई ) व्यतिकान्तानि | (पंचासीइमरस वाससहसस्स) पञ्चाशीतितमस्य वर्षसहस्रस्यापि ( नव वाससयाइं विक्कंताई) नव वर्षशतानि
0000000000000000000000000000000000000000000000
||४२२॥
JainEducational
For Private
Personel Use Only
oww.ainelibrary.org