________________
कल्प.
सचो.
॥४४६॥
00000000000000000000000000000000000000000000000000
नाभिकुलगरो सयमेव वागरेइ ॥ २०७॥ ॥ तेणं कालेणं तेणं समएणं उसभे गं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले-तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं नवण्हं मासाणं बहुपडिपुन्नाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ २०८॥ सन्ति, (नाभिकुलगरो सयमेव वागरेइ) अतो नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति ॥ २०७ ॥
तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे अरहा कोसलिए) ऋषभ: अर्हन् कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे एक्खे ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अट्टमीपक्खणं ) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपर्णेषु सत्सु ( जाव आसाटाहिं नक्खत्तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (आरोग्गारोग्गं दारयं पयाया ) अरोगा माता अरोगं दारकं प्रजाता ।। २०८ ॥
90000000000000000000000000000000000000000000000000
॥४४६॥
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org