SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ कल्प. सचो. ॥४४६॥ 00000000000000000000000000000000000000000000000000 नाभिकुलगरो सयमेव वागरेइ ॥ २०७॥ ॥ तेणं कालेणं तेणं समएणं उसभे गं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले-तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं नवण्हं मासाणं बहुपडिपुन्नाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ २०८॥ सन्ति, (नाभिकुलगरो सयमेव वागरेइ) अतो नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति ॥ २०७ ॥ तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे अरहा कोसलिए) ऋषभ: अर्हन् कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे एक्खे ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अट्टमीपक्खणं ) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपर्णेषु सत्सु ( जाव आसाटाहिं नक्खत्तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (आरोग्गारोग्गं दारयं पयाया ) अरोगा माता अरोगं दारकं प्रजाता ।। २०८ ॥ 90000000000000000000000000000000000000000000000000 ॥४४६॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy