________________
कल्प.
सुबो.
॥४४५॥
10000000000000000000000000000000000000000000000000
आहारवकंतीए जाव गब्भत्ताए वकंते ॥२०६॥ उसभे णं अरहा कोसलिए तिन्नाणोवगए आवि । हुत्था-चइस्सामित्ति जाणइ-जाव-सुमिणे पासइ, तंजहा--गयवसहगाहा-सव्वं तहेव-नवरं पढमं
उसमं मुहेणं अइंतं पासई-सेसाओ गयं ॥ नाभिकुलगरस्स साहेइ, सुविणपाढगा नस्थि, यंसि ) पर्वापररात्रिकालसमये मध्यरात्री (आहारवकंतीए जाव गब्भत्ताए वकंते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः ॥ २०६ ॥
(उसभे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा (चइस्सामित्ति जाणइ, जाव समिणे पासइ) च्योष्ये इति जानाति, यावत् स्वप्नान् पश्यति (तंजहा) तद्यथा (गयवसहगाहा) 'गयवसह ' इत्यादिगाथात्र वाच्या (सव्वं तहेव नवरं ) सर्व तथैव पर्वोक्तवत्, अयं विशेषः (पढमं उसभं मुहेणं अइंतं पासेइ) मरुदेवा प्रथमं वृषभं मुखे विशन्तं पश्यति (सेसाओ गयं) शेषारतु जिनजनन्यः प्रथमं गजं पश्यान्त, वीरमाता सिंहमद्राक्षीत् (नाभिकुलगररस साहेइ) नाभिकुलकराय च कथयति (सुविणपाढगा नत्थि) तदा स्वप्नपाठका न
300000000000000000000000000000000000000000000000000
४४५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org