________________
कल्प.
11४४४॥
0000000000000000000000000000000000000 9000000000000
॥ तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुलस्स चउत्थीपक्खेणं सबढसिद्धाओ महाविमाणाओ तित्तीससागरोवमहिइआओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहेवासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारिआए पव्वरत्तावरत्तकालसमयंसि
(तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसमे अरहा णं कोसलिए) ऋषभः अर्हन् कौशलिकः (जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षः (आसाढबहुले) आषाढस्य कृष्णपक्षः (तरस णं आसाढबहुलस्स चउत्थीपक्खेणं) तस्य आषाढबहुलस्य चतुर्थीदिवसे (सव्वट्ठसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् ( तित्तीसं सागरोवमट्टिइआओ ) त्रयस्त्रिंशत् सागराणि स्थितियंत्र, एवंविधात् ( अणंतरं चयं चइत्ता) अन्तररहितं च्यवनं कृत्वा ( इहेव जंबूद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे ( इक्खागभूमीए ) तदा ग्रामादीनामभावात् इक्ष्वाकुभूमिकायां ( नाभिकुलगरस्स मरुदेवाए भारियाए ) नाभिनामकुलकरस्य मरुदेवाया भार्यायाः कुक्षौ ( पुव्वरत्तावरत्तकालसम
00000000000000000000000000000000000000000000००००००
॥४४
४॥
Jain Education Inter
For Private & Personel Use Only
Haw.jainelibrary.org