SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ कम्प० सुबो ॥४४७॥ 00000000000001 9000०००००००००००००००००००००० ॥ तं चेव सव्वं-जाव देवा देवीओ य वसुहारवासं वासिंसु-सेसं तहेव चारगसोहणमाणुम्माणवद्धण-उस्सुक्कमाईय-ठिइपडिय (जूय) वज्जं सव्वं माणिअव्वं ॥ २०९ ।। (तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु ) तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्षणं ( सेसं तहेव चारगसोहणमाणम्माणबद्धणउस्सकमाइयठिइपडियवजं सव्वं भाणिअव्वं ) शेषं तथैव पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितावज सर्व भणितव्यम् ॥ २०९॥ अथ देवलोकच्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसञ्चारितामृतरससरसां अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये अवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्वाहारभोजिनः, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफलान्यास्वादितवान, अथ सञ्जाते किञ्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति महती इक्षुयष्टिं आदाय नाभिकुलकराङ्कस्थस्य प्रभोरग्रे तस्थौ, दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन स्वामिना ||||४४७॥ करे प्रसारिते इखं भक्षयसीति भणित्वा तां दत्वा इक्ष्वभिलाषात् स्वामिनो वंश इक्ष्वाकुनामा भवतु, गोत्रं अपि 0000000000000000000000000000000000000000000000000000 00000000००० Jain Education International For Private & Personal Use Only okw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy