________________
कल्प.
सबो.
॥४४८॥
0000000000000000000000000000000000000000000000000
उसमे णं अरहा कोसलिए कासवगुत्तेणं-तस्स णं पंच नामधिज्जा एवमाहिज्जति, तंजहाउसमे इ वा, अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथ किञ्चिद्युगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतत्तालफलेन पुरुषो व्यापादितः, प्रथमोऽयं अकालमृत्युः, अथ सा कन्या मातापित्रोः खर्गतयोः एकाकिन्येव वने चचार, दृष्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यदेयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवईमानो भगवान् यौवनं अनप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यं अस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् , वधूकृत्यं च द्वयोरपि कन्ययोर्देव्य इति ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीरूपं युगलं सुमङ्गला प्रसूतवती ॥
( उसमे णं अरहा कोसलिए कासवगुत्तेणं) ऋषभः अर्हन् कौशलिकः काश्यपगोत्रीयः ( तस्स णं पंच. | नामाधिज्जा एवमाहिज्जति) तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा ) तद्यथा ( उसमे इवा
००००00000000000000000000000000000000000000000000001
||४४८॥
in Education Intern a
For Private & Personal Use Only
www.jainelibrary.org