________________
कल्प०
1४४९||
000000
00000000000000000000000000000000000000000
पढमराया इ वा, पढमभिक्खायरे इ वा, पढमजिणे इ वा, पढमतित्थंकरे इ वा ॥ २१०॥ |
|| सुशे० पढमराया इ वा २) ऋषभ इति वा १ प्रथमराजा इति वा २ (पढमभिक्खायरेइ वा ३) प्रथमभिक्षाचर: | इति वा ३ (पढमजिणे इ वा ४) प्रथमजिनः इति वा ४ (पढमतित्थंकरे इ वा ५ ) प्रथमतीर्थडुरः इति
वा ५ । तत्र इकारः सर्वत्र वाक्यालङ्कारे, प्रथमराजा स चैवं-कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्पर विवदमानानां युगलिकानां दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन हक्काररूपैवाभूत् , यशस्विनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हकाररूपा, महति च अपराधे मकाररूपा, अथ प्रसेनजिन्मरुदेवनाभिकलकरकाले च जघन्यमध्यमोत्कृष्टापराधेषु क्रमेण हक्कारमकारधिक्काररूपा दण्डनीतयोऽभवन, एवमपि नीत्यतिक्रमेण ज्ञानादिगणाधिकं भगवन्तं विज्ञाय युगलिभिर्भगवन्निवेदने कृते खाम्याह नीतिमतिकमतां दण्डं | सर्व राजा करोति, सचाभिषिक्तोऽमात्यादिपरिवृतो भवति एवं उक्ते तैरूचे, अस्माकं अपि ईदृशोराजा भवतु, स्वाम्याहयाचवं नाभिकुलकरं राजानं, तैर्याचितो नाभिर्भो भवतां ऋषभ एव राजा इत्युक्त्वान्, ततस्ते राज्याभिषेकनिमित्तमदकानयनाय सरःप्रति गतवन्तस्तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिफियापुरस्सरं
00000000000000000000000000000000000000000000000
||११२
Jain Education inte
!
For Private Personal Use Only
Nw.jainelibrary.org