SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ कल्प ॥४५॥ 10000000००००००००००००००००००००००000000000000000000000000 भगवन्तं राज्येऽभिषिञ्चति स्म, यगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कृतं भगवन्तं निरीक्ष्य विस्मिताः, क्षणं विचार्य भगवतः पादयोर्जलं प्रक्षिप्तवन्तस्तच्च दृष्टा तुष्टः शक्रोऽचिन्तयत् ; अहो विनीता एते पुरुषा इति वैश्रमणं आज्ञापितवान् , यदिह द्वादशयोजनविस्तीर्णी नवयोजनविष्कम्भां विनीतां नाम्नी नगरी निष्पादयत्याज्ञासमनन्तरमेव रत्नसुवर्णमयभवनपतिप्राकरेणोपशोभितां नगरीमवासयत् , ततो भगवान् राज्ये हस्त्यश्वगवादिसमहपरस्सरं उग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कलानि व्यवस्थापितवान , तत्रोपदण्डकारित्वाद्ग्रा आरक्षकस्थानीयाः १ भोगार्हत्वाद् भोगा गुरुस्थानीयाः २ समानवयस इति कृत्वा राजन्या वयस्यस्थानीयाः ३ शेषाः प्रधानप्रकृतितया क्षत्रियाश्च ४ । तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललाभाऽभावेन ये इक्ष्वाकास्ते इक्षुभोजिन:, शेषास्तु प्रायः पत्रपष्पफलभोजिनोऽग्नेरभावाचाऽपक्कशाल्याद्यौषधीभोजिनश्चाभूवन् , कालानुभावात्तदाण च स्वल्पं स्वल्पतरं च भुक्तवन्तस्तस्याप्यजीर्णे भगवद्वचसा हस्ताभ्यां घृष्टा त्वचं अपनीय भुक्तवन्तस्तथाप्यजीर्णे |प्रभपदेशात् पत्रपटे जलेन केदयित्वा तण्डुलादीन भक्तवन्तः । एवमप्यजीर्णे कियतीमपि वेलां हस्ततलपुट क्लेदयित्वा हस्ततलपुटे संस्थाप्येत्यादिबहुप्रकारैरन्नभोजिनो बभूवांसः, एवं सत्येकदा द्रुमघर्षणान्नवोत्थितं प्रवृ oonoaHocHoaHaoHoaHocHoaHocH00 Phòaoàou Howo MoM ३७॥ Jain Education Intel For Private & Personel Use Only a w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy