SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥१७८॥ Poooooooooooooooooooooooooooooooooooooooooooooooooo वरकडगतुडिअथंभिअभुए अहिअरूवसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारुच्छियसुकयरइअवच्छे मुद्दिआपिंगलंगुलीए पालंबपलंवमाणसुकयपडउत्तरिज्जे नाणामणिक णगरयणविमलपुष्पादीनि यस्य स तथा पुनः किंवि० (वरकडगतुडिअर्थभिअभुए) वरैः प्रधानैः कटकैर्वलयः त्रुटिकेश्च बाह्वाभरणैः: स्तम्भितौ इव भुजौ यस्य स तथा पुनः किंवि० ( अहिअरुवसस्सिरीए) अधिकरूपेण सश्रीको यः स तथा पुनः किंवि० (कुंडलुज्जोइआणणे ) मुकुटेन दीप्तं शिरो यस्य स तथा पुनः किंवि० (मउडदित्तसिरए) मुकुटेन दीप्तं शिरो यस्य स तथा पुनः किंवि० ( हारुच्छियसुकयरइयवच्छे) हारेण अवस्तृतं आच्छादितं अत एव सुष्टु कृतरतिकं द्रष्ट्रणां प्रमोददायि एवंविधं वक्षो हृदयं यस्य स तथा पुनः किंवि० (मुद्दियापिंगलंगुलिए) मुद्रिकाभिः पिङ्गलाः पीतवर्णा अङ्गुलयो यस्य स तथा पुन: किंवि० (पालंबपलबमाणसुकयपडउत्तरिज्जे ) | प्रलम्बेन दीर्पण, अत एव प्रलम्बमानेन ईदृशेन पटेन सुष्टु कृतः उत्तरासङ्गो येन स तथा पुनः किंवि०।१७८॥ ( नाणामणिकणारयणविमल) नानामणिकनकरत्नैर्विमलानि दीप्तिमन्ति, अत एव (महरिह) महार्हाणि || 000000000000000000000000000000000000000000 Jain Education in For Private & Personel Use Only Ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy