________________
।
कल्प
11१७७||
- 0000000000000000000000000000000000000000000000001
सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविडमणिसुवन्ने कप्पियहारद्ध
| सुबो. हार तिसरयपालंबपलबमाणकडिसुत्तसुकयसोहं पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे बहुम्ल्यं ईदृशं यत् दूप्यरत्नं तेन सुष्टु संवृतः परिहतदृष्यरत्न इत्यर्थः, पुनः किं वि० ( सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसेन सुरभिणा च गोशीर्षचन्दनेन अनुलिप्तं गात्रं यस्य स तथा पुनः किं वि० (सुइमालावन्नगविलेवणे) तत्र माला पुष्पमाला, वर्णकविलेपनं च मण्डनकारि कुकुमादिविलेपनं तत् उभयं शुचि पवित्रं यस्य स तथा पुनः किं वि। (आविद्वमाणसुबन्ने ) आविडानि परिहितानि मणिसुवर्णानि, लक्षणया मणिसुवर्ण-1 मयानि भूषणानि येन स तथा पुनः किंवि० (कप्पियहारडहारतिसरय ) कल्पिता विन्यस्ता ये हारादयः, तत्र हारोऽष्टादशसरिकः, अर्धहारो नवसरिकस्त्रिसरिकं च प्रतीतं, तथा: ( पालंबपलंबमाण) प्रलम्बमानः प्रालम्बो | झुम्बनकं (कडिसुत्त) कटिसूत्रं कट्याभरणं, एतैः कृत्वा (मुकयसोहे) सुष्टु कृता शोभा यस्य स तथा | पुनः किंवि० (पिणडगेविजे) पिनहानि परिहितानि ग्रैवेयानि ग्रीवाभरणानि येन स तथा पुनः किंवि० ।। (अंगुलिज्जगललियकयाभरणे) अङ्गुलीयकानि अङ्गुल्याभरणानि ललितानि यानि कचाभरणानि केशमण्डनानि |
000000000000000000000000000000000000
||१७७॥
in Education in the
For Private Personel Use Only
www.jainelibrary.org