________________
कल्प.
सुबो.
उडाएहि अ कल्ला
ग्लूहिअंगे अनसएहिं बहुविहेहि
.3000000000000000000000000000000000000000000000000
पुप्फोदएहि अ, गंधोदएहि अ, उण्होदएहि अ, सुहोदएहि अ, सुडोदएहि अ कल्लाणकरणपवरमज्जणविहीए मज्जिए तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे अहयसुमहग्घदूसरयणसुसंवुडेसुखेन निषण्णः उपविष्टः, सुखनिषण्णः सन् (पुष्फोदएहि य) पुष्पोदकैः पुष्परसमित्रैजलैः (गंधोदएहि य) गन्धोदकैः श्रीखण्डादिरसमिधैर्जलैः ( उपहोदएहि य) उष्णोदकैः ( सुहोदएहि य ) शुभोदकैस्तीर्थजलैः (सद्धोदएहि य) शुद्धोदकैः स्वभावनिर्मलोदकैः, एवंप्रकारैर्विविधपानीयैः कृत्वा (कल्लाणकरणपवरमजणविहिए | मज्जिए ) कल्याणकरणे प्रवरः प्रवीण एवंविधो यो मज्जनविधिम्तेन मज्जितस्तादृशैः पुरुषैरिति शेषः (तस्थ कोउअसएहिं बहुविहेहिं ) तत्र स्नानावसरे कौतुकशतैः रक्षादीनां शतैः बहुविधैः संयुक्ते ॥ अथ कीदृशो राजा (कल्लाणगपवरमज्जणावसाणे) कल्याणकारि एवंविधं यत् प्रवरमजनं तस्यावसाने प्रान्ते (पम्हलसकुमालगंधकासाइअलहियंगे) पक्ष्मला अत एव सुकुमाला गन्धप्रधाना काषायिका कषायरक्ता शाटिका तया लूक्षितं निर्जलीकृतं अझं शरीरं यम्य स तथा पुनः कीदृशो गजा (अयसमहग्घदूसरयणमुसंवुडे ) अहतं अव्यङ्गं मुमहाघु
10000000000000000000000000000000000000000
Jain Education International
For Private & Personel Use Only
Aw.jainelibrary.org