________________
।
कल्प.
सुबो.
00000000000000000000006
॥३७५॥
अट्टणसालाओ पडिनिक्खमइ, ( २ ) ता जेणेव मज्जणघरे तेणेव उवागच्छइ, (२) त्ता मज्जणघरं अणुपसिइ, (२) त्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकट्टिमतले रमणिज्जे पहाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढसि
सुहनिसन्ने . (अट्टणसालाओ पडिनिक्खमइ) अट्टनशालायाः प्रतिनिष्कामति ॥ ६१ ॥
(अट्टणसालाओ पडिनिक्खमित्ता) अट्टनशालायाः प्रतिनिष्कम्य (जेणेव मज्जणघरे) यत्रैव मन्जनगृहं ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (मज्जणघरं अणुपविसइ) मञ्जनगृहं अनुप्रविशति ( अणुपविसित्ता) अनुप्रविश्व (समुत्तजालाकुलाभिरामे) समुक्तं मुक्ताफलयुक्तं यत् जालं गवाक्षस्तेन आकुलो व्याप्तोऽभिरामश्च तस्मिन् (विचित्तमणिरयणकुट्टिमतले) विचित्राणां मणिरत्नानां कुट्टिमतलं बहभूभागो यस्य स तथा तस्मिन् ( रमणिज्जे) रमणीये (ण्हाणमंडवंसि ) एवंविधे स्नानमण्डपे (नाणामणिरयणभत्तिचित्तांस) तथा नानामणिरत्नभक्तिभिः चित्रे (हाणपीढंसि ) एवंविधे स्नानपीठे ( सुहनिसन्ने)
0000000000000000000000000000000000 ००००००००००००
0000000000000
Jain Educaton Inter
For Private Personel Use Only
www.jainelibrary.org