SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ । कल्प. सुबो. 00000000000000000000006 ॥३७५॥ अट्टणसालाओ पडिनिक्खमइ, ( २ ) ता जेणेव मज्जणघरे तेणेव उवागच्छइ, (२) त्ता मज्जणघरं अणुपसिइ, (२) त्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकट्टिमतले रमणिज्जे पहाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढसि सुहनिसन्ने . (अट्टणसालाओ पडिनिक्खमइ) अट्टनशालायाः प्रतिनिष्कामति ॥ ६१ ॥ (अट्टणसालाओ पडिनिक्खमित्ता) अट्टनशालायाः प्रतिनिष्कम्य (जेणेव मज्जणघरे) यत्रैव मन्जनगृहं ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (मज्जणघरं अणुपविसइ) मञ्जनगृहं अनुप्रविशति ( अणुपविसित्ता) अनुप्रविश्व (समुत्तजालाकुलाभिरामे) समुक्तं मुक्ताफलयुक्तं यत् जालं गवाक्षस्तेन आकुलो व्याप्तोऽभिरामश्च तस्मिन् (विचित्तमणिरयणकुट्टिमतले) विचित्राणां मणिरत्नानां कुट्टिमतलं बहभूभागो यस्य स तथा तस्मिन् ( रमणिज्जे) रमणीये (ण्हाणमंडवंसि ) एवंविधे स्नानमण्डपे (नाणामणिरयणभत्तिचित्तांस) तथा नानामणिरत्नभक्तिभिः चित्रे (हाणपीढंसि ) एवंविधे स्नानपीठे ( सुहनिसन्ने) 0000000000000000000000000000000000 ०००००००००००० 0000000000000 Jain Educaton Inter For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy