________________
| सुबो.
॥१७९॥
3-0000000000000000000000000000000 0000000000
महरिअनिउणोवचिअमिसिमिसिंतविरइअसुसिलिडविसिडलहआविद्धवीरवलए किंबहुणा कप्परुक्खए विव अलंकिअविभूसिए नरिंदे, सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअवरचामराहिं उद्धृवमाणीहिं (निउणोवचिय) निपुणेन शिल्पिना उपचितानि परिकर्मितानि (मिसिमिति) देदीप्यमानानि, एवंविधानि (विरइय) विरचितानि (सुसिलिट्ठ) सुश्लिष्टानि, सुयोजितसन्धीनि, अत एव (विसिट्ठ) विशिष्टानि, | अन्येभ्योऽतिरमणीयानि (लट्ठ) लष्टानि मनोहराणि, एवंविधानि (आविद्धवीरवलए) आविद्धानि परिहितानि | वीरवलयानि वीरत्वगर्वसूचकानि वलयानि येन स तथा, यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयत इति बुझ्या धृतवीरवलय इत्यर्थः, उपसंहरति (किंबहुणा) बहुना वर्णकवाक्येन किं, (कप्परुक्खए विव | अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतः विभूषितः, तत्र कल्ववृक्षः अलङ्कृतः पत्रादिभिः, विभूषितश्च
पुष्पादिभिः, राजा तु अलङ्कृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशो (नरिंदे) नरेन्द्रः (सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं) कोरिटवृक्षसम्बन्धीनि माल्यानि पुष्पाणि, मालायै हितानीति व्युत्पत्तेरतेषां माल्यदामभिः सहितेन छत्रेण ध्रियमाणेन (सेयवरचामराहिं उद्धृवमाणीहिं) श्वेतवरचामरैरुलूयमानैश्च शोभित
00000000000000000000000000000000000000000000
१७९॥
gogo
100000
Jain Educationi
.
For Private & Personal Use Only
१
w.jainelibrary.org