SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ - कल्प - - 000000000000000000000000000000000000000000 मंगलजयसइकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबिअकोडंबिअमंतिगणगदोवा- | | सुबा. रियअमच्चचडेपीढमदनगरनिगमसिटिइति विशेषः, पुनः किंवि० (मंगलजयसद्दकयालोए) मङ्गलभृतो जयशब्दः कृत आलोके दर्शने यस्य स तथा, यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि० ( अणेगगणनायग ) अनेके ये गणनायकाः स्वस्वसमुदायस्वामिनः ( दंडनायग) दण्डनायकास्तन्त्रपालाः स्वराष्ट्रचिन्ताकर्तारः इत्यर्थः, ( राइ) राजानो माण्डलिकाः (ईसर) ईश्वराः युवराजा: पाटवीकुंवर ' इति लोके ( तलवर) तलवरास्तुष्टभूपालप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः (माडंबिय) माडम्बिकाः मडम्बवामिनः (कोडुंबिय) कौटुम्बिकाः कतिपयकटम्बस्वामिनः ( मंति) मन्त्रिणो राज्याधिष्ठायकाः सचिवाः ( महामंति) महामन्त्रिणस्त एव विशेषाधिकारवन्तः (गणग) गणकाः ज्योतिषिकाः ( दोवारिय) दौवारिकाः प्रतिहाराः (अमच्च) अमात्याः सहजन्मानो मन्त्रिणः (चेडा) चेटा दासाः (पीढमद्द) पीठमईकाः पीठं आसनं मर्दयन्तीति पीठमर्दकाः ॥१८॥ आसन्नसेवकाः वयस्या इत्यर्थः ( नगर ) नागरा नगरवासिनो लोकाः ( निगम ) निगमा वणिजः (सिटि) - -- pb0000000000000000000000000000000000000000000000००४ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy