________________
-
कल्प
-
- 000000000000000000000000000000000000000000
मंगलजयसइकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबिअकोडंबिअमंतिगणगदोवा- | | सुबा. रियअमच्चचडेपीढमदनगरनिगमसिटिइति विशेषः, पुनः किंवि० (मंगलजयसद्दकयालोए) मङ्गलभृतो जयशब्दः कृत आलोके दर्शने यस्य स तथा, यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि० ( अणेगगणनायग ) अनेके ये गणनायकाः स्वस्वसमुदायस्वामिनः ( दंडनायग) दण्डनायकास्तन्त्रपालाः स्वराष्ट्रचिन्ताकर्तारः इत्यर्थः, ( राइ) राजानो माण्डलिकाः (ईसर) ईश्वराः युवराजा: पाटवीकुंवर ' इति लोके ( तलवर) तलवरास्तुष्टभूपालप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः (माडंबिय) माडम्बिकाः मडम्बवामिनः (कोडुंबिय) कौटुम्बिकाः कतिपयकटम्बस्वामिनः ( मंति) मन्त्रिणो राज्याधिष्ठायकाः सचिवाः ( महामंति) महामन्त्रिणस्त एव विशेषाधिकारवन्तः (गणग) गणकाः ज्योतिषिकाः ( दोवारिय) दौवारिकाः प्रतिहाराः (अमच्च) अमात्याः सहजन्मानो मन्त्रिणः (चेडा) चेटा दासाः (पीढमद्द) पीठमईकाः पीठं आसनं मर्दयन्तीति पीठमर्दकाः ॥१८॥ आसन्नसेवकाः वयस्या इत्यर्थः ( नगर ) नागरा नगरवासिनो लोकाः ( निगम ) निगमा वणिजः (सिटि)
-
-- pb0000000000000000000000000000000000000000000000००४
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org