________________
कल्प.
१८॥
0000000000000
सेणावईसत्यवाहदूअसंधिवाल सद्धिं संपरिबुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्वतारा- . गणाण मज्झे ससिव्व पिअदसणे नरवई नरिंदे नरवसहे नरसीहे श्रेष्ठिनो नगरमुख्यव्यवहारिणः ( सेणावइ ) सेनापतयश्चतुरङ्गसेनाधिकारिणः . ( सस्थवाह ) सार्थवाहा: सार्थनायकाः ( दृअ) दूताः, अन्येषां गत्वा राजादेशनिवेदकाः ( संधिवाल ) सन्धिपालाः सन्धिरक्षकाः (साई संपग्वुिडे ) एतैः सर्वैः . साध संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति योगः ॥ | अथ मज्जनगृहान्निष्क्रमणे उपमां आह-(धवलमहामेहनिग्गए इव) धवलमहामेघनिर्गत इव, यथा
(गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व ) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्तमानः शशीव, | अब ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः, शशितुल्यस्तु राजेति, कीदृशो नृपः ( पियदसणे ) प्रियं दर्शनं यस्य स तथा, यथा हि वार्दलान्निर्गतो नक्षत्रादिपवितश्च शशी प्रियदर्शनो भवति, तथा सोऽपि नरपतिरिति भावः, पुनः कीदृशो नरपतिः (नरवइ) नरपतिः सिद्धार्थः (नरिंदे) नरेन्द्रः नरेषु इन्द्रसमानः | (नरवसहे) नरवृषभः, धराभारधुरन्धरत्वान्नरेषु वृषभसमानः (नरसीहे ) नरसिंहो, दुस्सहपराक्रमत्वात् नरेषु
00000000000000000000000000000
00000000
॥१८॥
0000000000000.00
JainEducation int
For Private
Personal use only