SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कल्प. १८॥ 0000000000000 सेणावईसत्यवाहदूअसंधिवाल सद्धिं संपरिबुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्वतारा- . गणाण मज्झे ससिव्व पिअदसणे नरवई नरिंदे नरवसहे नरसीहे श्रेष्ठिनो नगरमुख्यव्यवहारिणः ( सेणावइ ) सेनापतयश्चतुरङ्गसेनाधिकारिणः . ( सस्थवाह ) सार्थवाहा: सार्थनायकाः ( दृअ) दूताः, अन्येषां गत्वा राजादेशनिवेदकाः ( संधिवाल ) सन्धिपालाः सन्धिरक्षकाः (साई संपग्वुिडे ) एतैः सर्वैः . साध संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति योगः ॥ | अथ मज्जनगृहान्निष्क्रमणे उपमां आह-(धवलमहामेहनिग्गए इव) धवलमहामेघनिर्गत इव, यथा (गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व ) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्तमानः शशीव, | अब ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः, शशितुल्यस्तु राजेति, कीदृशो नृपः ( पियदसणे ) प्रियं दर्शनं यस्य स तथा, यथा हि वार्दलान्निर्गतो नक्षत्रादिपवितश्च शशी प्रियदर्शनो भवति, तथा सोऽपि नरपतिरिति भावः, पुनः कीदृशो नरपतिः (नरवइ) नरपतिः सिद्धार्थः (नरिंदे) नरेन्द्रः नरेषु इन्द्रसमानः | (नरवसहे) नरवृषभः, धराभारधुरन्धरत्वान्नरेषु वृषभसमानः (नरसीहे ) नरसिंहो, दुस्सहपराक्रमत्वात् नरेषु 00000000000000000000000000000 00000000 ॥१८॥ 0000000000000.00 JainEducation int For Private Personal use only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy