________________
कल्प०
सुबो.
॥१८२॥
अब्भाहअरायतेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खमइ, मज्जण० ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, (२) त्ता सीहासणंसि पुरत्याभिमुहे निसीअइ, (२)त्ता
अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ भद्दासणाइंसेअवस्थपच्चुत्थयाइं सिद्धत्थक यमंगलोवयाराई सिंहसमानः, पुनः किंवि० (अब्भहियरायतेयलच्छीए दिप्पमाणे ) दीप्यमानः, कया, अभ्यधिकराजतेजोलक्ष्म्या, एवंविधो नृपतिः (मज्जणघराओ पडिनिक्खमइ ) मञ्जनगृहात् स्नानमन्दिरात् प्रतिनिष्कामति ॥ ६२ ॥ _ (मज्जणघराओ पडिनिक्खमित्ता) स्नानमन्दिरात् प्रतिनिष्कम्य (जेणेव बहिरिया उवट्ठाणसाला) यत्रैव ब.ह्या उपस्थानशाला ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (सीहासणंसि पुरत्थाभिमुहे निसीअइ ) सिंहासने पूर्वाभिमुखो निषीदति, उपविशति ॥ ६३ ॥
. ( सीहासणंसि पुरत्थाभिमुहे निसीइत्ता ) सिंहासने पूर्वाभिमुखो निषद्य उपविश्य (अप्पणो) आत्मनः । सकाशात् ( उत्तरपुरच्छिमे दिसीभाए ) ईशानकोणे दिग्भागे (अट्ठ भदासणाई ) अष्ट भद्रासनानि, अथ कीदृशानि ||॥१८॥ -(सेयवत्यपच्चुत्थयाई) श्वेतवस्त्रेण आच्छादितानि, पुनः किंवि० (सिद्धत्थकयमंगलोवयाराई) सिद्धार्थैः
0000000000000000000000000000000000000000
00000000000000000000000000000000000000000
antem
For Private Personal use only