SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ क.प. सशी ॥१८३॥ 0000000000000000000000000000000000000000000000000000 रयावेइ, ( २ ) ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं अहिअपिच्छणिज्ज महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगर विहगवालगकिन्न ररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं श्वेतसर्षपैः कृतो मङ्गलनिमित्तं उपचारः पूजा येषु तानि (रयावेइ) रचयति (रयावित्ता) रचयित्वा च (अप्पणो अदूरसामंते ) आत्मनो नातिदूरे नातिसमीपे इत्यर्थः, यवनिका रचयतीति योजना, अथ किं विशिष्टां यवनिका (नाणामणिरयणमंडियं) नानाप्रकारैर्मणिरत्नमण्डितां शोभमानां, अत एव (अहियपिच्छणिजं) अधिक प्रेक्षणीयां द्रष्टुं योग्यां पुनः किंवि० ( महग्घवरपट्टणुग्गयं ) महार्घा बहुमूल्या, वरे प्रधाने पत्तने वस्त्ररत्नोत्पत्ति- 11 स्थने उद्गता निष्पन्ना. ततो विशेषणसमासस्ता. पनः किंवि० ( सहपट्रभत्तिसयचित्तताणं ) लक्षणं यत्पद्रसत्रं तन्मयः भक्तीनां रचनानां शतानि तेन चित्रस्तानको यस्यां सा तथा तां, पुनः किंवि० ( इहामियउसमतुरगनरमगरविहगवालगकिन्नरहरुसरभचमरकुंजवणलयपउमलयभत्तिचित्तं) इहा मृगा वृकाः वृषभाः तुरगाः नराः ॥१८३1 मकराः विहङ्गाः व्यालकाः सर्पाः किन्नराः, रुरखो मृगभेदाः, शरभा अष्टापदाः महाकायाः अटवीपशवः, चमर्यो गावः, dao oohooooooweeeeeeeeeeeeeeeeeeeeeeeeeeded Jain Education inten For Private Personal Use Only R ainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy