________________
।
करप.
सुबो.
1000000000000000000000000000000000000000000000.or.
अभितरिअं जवणिअं अंगावेइ, ( २ ) ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं सेअवस्थपच्चुत्थयं सुमउअं अंगसुहफरिसगं विसिटुं तिसलाए खत्तिआणीए
भद्दासणं रयावइ, (२) त्ताकुञ्जराः हस्तिनः, बनलता: चम्पकलतादयः, पद्मलताः प्रतीताः, एतेषां या भक्तयो रचनाः, ताभिः चित्रां, एवंविधां ( अभितरिअं जवणिअं) अभ्यन्तरां यवनिकां (अंछावेइ ) रचयति (अंछावित्ता) रचयित्वा भद्रासनं रचयति अथ किं विशिष्टं भद्रासनं-(नाणामणिरयणभत्तिचित्तं) विविधजातीयमणिरत्नानां भक्तिभी रचनाभिश्चित्रं, पुनः किंवि० ( अत्थरयमिउमसूरगोत्थयं ) आस्तरकः प्रतीतः मृदुर्यो | मसूरक आस्तरणविशेषस्ताभ्यां अवस्तृतं आच्छादितं (सेअवत्थपच्चत्थयं ) श्वेतेन वस्त्रेण प्रत्यवस्तृतं उपरि आच्छादितं, पुनः किंवि० (सुमउअं) सुतरां मृदुकं अतिकोमलं, पुनः किंवि० (अंगसुहफरिसगं) अङ्गस्य सुखः सुखकारी स्पर्शो यस्य स तथा, एवं (विसिटुं) विशिष्टं शोभनं (तिसलाए खत्तिआणीए ) त्रिशलायै क्षतियाण्यै तद्योग्यं इत्यर्थः, ईदृशं (भद्दासणं रयावेइ ) भद्रासनं रचयति, (रयावित्ता) रचयित्वा
9000000000.00000000000000000000000000.mro००००००
-
||१८||
Jain Education memasa
For Private & Personel Use Only
Tww.jainelibrary.org