SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ कल्प ॥४५६॥ 0000000000000000000000000000000000000000000000000001 भरतः १ बाहुबलिः २ शङ्खः ३ विश्वकर्मा ४ विमलः ५ सुलक्षण: ६ अमल: ७ चित्राङ्गः ८ ख्यातकी-|| सुबो. तिः ९ वरदत्तः १० सागरः ११ यशोधरः १२ अमरः १३ रथवरः १४ कामदेवः १५ ध्रुवः १६ वत्सो १७ नन्दः १८ सूरः १९ सुनन्दः २० कुरुः २१ अङ्गः २२ वङ्गः २३ कोशल: २४ वीरः २५ कलिङ्गः २६ | मागधः २७ विदेहः २८ सङ्गमः २९ दशार्णः ३० गम्भीरः ३१ वसवी ३२ सुवर्मा ३३ राष्ट्रः ३४ सुराष्ट्रः ३५ बुद्धिकरः ३६ विविधकरः ३७ सुयशाः ३८ यशःकीर्ति: ३९ यशस्करः ४० कीर्तिकरः ४१ सूरणः ४२ || ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ परुषोत्तमः ४६ चन्द्रसेनः ४७ महासेनः ४८ नभःसेनः ४९ | भानुः ५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरः ५३ दुर्द्धर्षः ५४ ससुमारः ५५ दुर्जयः ५६ अजेयमानः ५७ सुधर्मा ५८ धर्मसेनः ५९ आनन्दनः ६० आनन्दः ६१ नन्दः ६२ अपराजितः ६३ विश्वसेनः ६४ हारषणः ६५ जयः ६६ विजयः ६७ विजयन्तः ६८ प्रभाकरः ६९ अरिदमनः ७० मानः ७१ महाबाहुः ७२ दीर्घबाहुः ७३ मेघः ७४ सघोषः ७५ विश्वः ७६ वराहः ७७ ससेनः ७८ सेनापतिः ७९ कपिल: ८० शैलविचारी ८१ || 8 ||॥४५६॥ अरिञ्चयः ८२ कुञ्जरबलः ८३ जयदेवः ८४ नागदः ८५ काश्यपः ८६ बलः ८७ वीरः ८८ शुभमतिः ८९ 00000000000000000000000000000000000000000000oco००००० 30 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy