SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ कल्प• ॥ ४५५॥ Jain Education Int सिप्पसयं च कम्माणं- तिन्निवि पयाहिआओ उवदिसइ ( २ ) पुत्तसयं रज्जसए अभिसिंचइ लिपिपरिच्छेदाः ४८ ॥ वैद्यक्रिया च ४९ कामा - विष्करणं ५० रन्धनं ५१ चिकुरवन्त्रः ५२ ॥ ६॥ शालिखण्डन ५३ मुखमण्डने ५४ । कथाकथन ५५ कुसुमग्रथने ५६ । वरवेष ५७ सर्वभाषा - विशेषो ५८ वाणिज्य भोज्ये च ६० ५९ ॥ ७ ॥ अभिधानपरिज्ञाना ६१ भरणयथास्थानविविधपरिधाने ६२ ॥ अन्त्याक्षरिका ६३ प्रश्न - प्रहेलिका ६४ स्त्रीकलाः चतुःषष्टिः ॥ ८ ॥ ( सिप्पसयं च कम्माणं ) कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव भगवतोपदिष्टं, अत एवाऽनाचार्योपदेशजं कर्म, आचार्योपदेशजं शिल्पमिति कर्मशिल्पयो र्विशेषमामनन्ति, कर्माणि च क्रमेण स्वयमेव समुत्पन्नानि ( तिन्निवि पयाहिआए उवदिसइ ) त्रीण्यप्येतानि द्वासप्ततिपुरुषक्लाचतुःषष्टिमहिला गुणशिल्पशताख्याने वस्तूनि प्रजाहिताय भगवानुपदिशति स्म ( उवदिसित्ता) उपदिश्य ( पुत्तसयं रज्जसए अभिसिंचाइ ) पुत्राणां शतं राज्यशते स्थापयति, तत्र भरतस्य विनीतायां मुख्यराज्यं, बाहुबले बहलदेिशे तक्षशिलायां राज्यं दत्वा शेषाणां अष्टनवतिनन्दनानां पृथक् पृथक् देशान् विभज्य दत्तवान्, नन्दननामानि चेमानि For Private & Personal Use Only 倞 सुत्रो० 1184411 w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy