________________
कल्प.
राशे०
॥४५४॥
00000000000000000000000000000000000000000000000000
॥ चउसढि महिलागुणे, है | परार्ध चेति यथाक्रमं दशगुणं इत्यादिसङ्ख्यानं सन्दर्याः वामकरण, काष्ठकर्मादिरूपं कर्म भरतस्य, पुरुषादिलक्षणं च बाहुबलिने उपदिष्टामिति ॥
( चउसद्धिं महिलागुणे ) चतुःषष्टिः स्त्रीकलाश्च, ताश्चेमा ज्ञेयाः, नृत्यौ १ चित्त्ये २ चित्रं ३ । वादिन ४ मन्त्र ५ तन्त्राश्च ६ ॥ घनवृष्टि ७ फलाकृष्टी ८ । संस्कृतजल्पः ९ क्रियाकल्पः १० ॥ १ ॥ ज्ञान ११ विज्ञान १२ दम्भ १३-बस्तम्भा १४ गीत १५ तालयो १६ निम् ।। आकारगोपना १७ 5। राम-रोपणे १८ काव्यशक्ति १९ वक्रोक्ती २० ।। २ ॥ नरलक्षणं २१ गज २२ हयवर-परीक्षणे २३ वास्तुशद्धिलघबड़ी २४ ।। शकुनविचारो २५ धमोचारो २६ ऽञ्जन २७ चूर्णयायोगाः २८ ॥३॥ ग्राहधम २९ सुप्रसादन-कर्म ३. कनकासद्धि ३१ वर्णिकावृद्धी ३२ ॥ वाकपाटव ३३ करलाघव ३४ । ललितचरण ३५ तैलसरमिताकरणे ३६ ॥४॥ भृत्योपचार ३७ गेहा-चारो ३८ व्याकरण ३९ परनिराकरणे ४०॥ वीणानाद ४१ वितण्डा-वादो ४२ ऽस्थिति ४३ र्जनाचारः ४४ ॥ ४५ ॥ कुम्भभ्रम ४५ ॥ सारिश्रम ४६ । रत्नमणिभेद ४७
1000000000000000000000000000000000000000000000000000000
॥४५
Jain Education in
For Private & Personel Use Only
Pow.jainelibrary.org