SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ कल्प सशे. 0000000000000000000000000 ००००००००० १४ निघण्टु १५ गजतुरगारोहणं १६-१७ तयोः शिक्षा १८ ॥ शस्त्राभ्याप्सो १९ रस २० मन्त्र २१ यन्त्र २२ । विष २३ खन्य २४ गन्धवादाश्च २५ ॥ २॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८ ऽपभ्रंशाः २८ स्मृतिः ३० पुराण ३१ विधी ३२ ॥ सिद्धान्त ३३ तर्क ३४ वैदक ३५ । वेदा ३६ ऽ । गम ३७ संहिते ३८ तिहासाश्च ३९ ॥३॥ सामुद्रिक ४० विज्ञाना ४१ ।चार्यकविद्या ४२ रसायनं ४३ कपटम् ४४ । विद्यानुवाददर्शन ४५ संस्कारौ ४६ धूर्तसम्बलकम् ४७ ॥ ४ ॥ मणिकर्म ४८ तरुचिकित्सा ४९ । खेचर्य ५० मरी ५१ कलेन्द्रजालं च ५२ ॥ पातालसिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६ ॥ ५ ॥ प्रासादलक्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६. चर्मकर्माणि ६१ ॥ पत्रच्छेद ६३ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकरणम् ६५ ॥ ६॥ काठघटन ६६ देशभाषा ६७ गारुड ६८ योगाङ्ग ३९ धातुकर्माणि ७० ॥ केवलिविधि ७१ शकुनरुते ७२ । इति पुरुषकला द्विसप्ततित॑याः ॥ ७ ॥ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राम्या उपदिष्टं, गणितं तु एक, दशं, शतं, सहस्रं, अयतं, लक्षं, प्रयुतं, कोटिः, अर्बुदं, अब्जं, खर्व, निखर्व, महापद्मं, शङ्कः, जलधिः, अन्त्यं, मध्यं, 000000000000000000000000000000000000000000000000000 ४५३॥ JainEducation in For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy