________________
कप०
॥४५२॥
॥ उसमे णं अरहा कोसलिए दक्खे दक्खपन्ने पडिवे आलीणे भद्दए विणीए वीसं पुव्त्रसयसहस्साइं कुमारवारूमज्झे वसित्ता तेवट्ठि पुव्वसयसहस्साइं रज्जवासमझे वा लेहाइआओ गणिय पहाणाओ सउणरुयपज्जवसाणाओ वावन्तरिं कलाओ
( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिक : ( दक्खे दक्खपइन्ने पडिवे आलीणे भद्दए विणीए ) दक्षः दक्षा प्रतिज्ञा यस्य स तथा, सुन्दररूपवान् सर्वगुणैरालिङ्गितः सरलपरिणामः विनयवान् (वीसं पुब्वसयसहस्साइं कुमारवासमझे वसित्ता ) विंशतिलक्षपूर्वाणि यावत् कुमारावस्थायां उषित्वा ( तेवट्ठि पुव्वसयसहरसाई रज्जासमझे वसमाणे ) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां च वसन् सन् ( लेहाइओ गणियप्पहाणाओ ) लिखनं आदौ यासां तास्तथा गणनं प्रधानं श्रेष्ठं यासां तास्तथा ( सउणरुयपज्जवसाणाओ ) तथा पक्षिणां शब्दः स पर्यवसाने प्रान्ते यासां तास्तथा ( बाबत्तरिं कलाओ ) एवंविधा: द्वासप्ततिपुरुषकलाः, लेखादिका द्वसप्ततिकलास्तामाः - लिखितं १ गणितं २ गीतं ३ । नृत्यं ४ वाद्यं च ५ पठन ६ शिक्ष च ७ || ज्योति ८ श्छन्दो ९ ऽलङ्कृति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥ १ ॥ कात्यायनं
Jain Education International
For Private & Personal Use Only
सुत्रो •
||४५२॥
www.jainelibrary.org