________________
कल्प०
॥४५७॥
100000000000000000000000000000000000000000000000000
॥ अभिसिंचित्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गूहि
सेसं तंत्र सव्वं भाणिअव्वं जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे सुमतिः ९० पद्मनाभः ९१ सिंहः ९२ सुजातिः ९३ सञ्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहरः ९७ सरवरः ९८ दृढरथः ९९ प्रभञ्जनः १०० इति ॥ राज्यदेशनामानि तु अङ्ग १ वङ्ग २ कलिङ्ग ३ गौड ४ चौड ५ कर्णाट ६ लाट ७ सौराष्ट्र ८ काश्मीर ९ सौवीर १० आभीर ११ चीण १२ महाचीण गूर्जर १३ १४ बङ्गाल १५ श्रीमाल १६ नेपाल १७ जहाल १८ कौशल १९ मालव २० सिंहल २१ मरुस्थला २२ दीनि ॥
(अभिसिंचित्ता) स्थापयित्वा ( पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ) पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः ( ताहि इटाहिं जाव वग्गाहिं ) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् (सेसं तं व सव्वं भाणिअव्वं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव पूर्वोक्तं सर्व भणितव्यं यावत् धनं गोत्रिणां विभज्य दत्वा ( जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः
0000000000000000000000000000000000000000000
En d
an inte
For Private
Personal Use Only