SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ कम्प० सुबो. ॥४५८॥ 100000000000000000000000000000000000000000000000 पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायाहाणिं मझमज्झेणं निग्गच्छइ, (२) त्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपा यवे तेणेव उवागच्छड, (२) त्ता असोगवरपायवस्स अहे जाव सयमेव चउमट्रिअं लोअं पक्षः चैत्रबहुल: ( तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे ( दिवसरस पच्छिमे भागे ) दिवसस्य पश्चिमे भागे ( सुदंसणाए सिबिआए ) सुदर्शनायां नाम शिबिकायां ( सदेवम|णुआसुराए परिसाए समणगम्ममाणमग्गे ) देवमनुजाऽसरसहितया पर्षदा जनश्रेण्या समनुगम्यमानः (जाव विणीयं रायहाणिं मझं मझेणं निग्गच्छइ ) यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव सिहत्थवणे उज्जाणे) यत्रैव सिद्धार्थवनं उद्यानं ( जेणेव असोगवरपायवे ) यत्रैव अशोकनामा प्रधानवृक्षः ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ||४५८॥ | ( उवागच्छित्ता) उपागत्य ( असोगवरपावरस अहे) अशोकवरवृक्षस्य अधः ( जाव सयमेव चउमुट्ठिअं 000000000000000000000000000000000000000000000000 Jan Education Intem For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy