SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कल्प ॥२२॥ 0000000000000000000000000000000000000000000000000000 हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, हत्थुत्तराहिं अणते अणुत्तरे निव्वाघाए निवारणे कसिणे पडिपुण्णे केवलवरना णदंसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे, जे से गिम्हाणं चउत्थे मासे जाएत्ति) उत्तराफाल्गुनीषु जातः (हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइएत्ति ) उत्तराफाल्गुनीषु मुण्डो भूत्वा, तत्र द्रव्यतो मुण्डः केशलुश्चनेन, भावतो मुण्डः रागद्वेषाऽभावेन, अगारात् गृहात् निष्कम्येति शेषः, अनगारितां साधुतां 'पब्बइएत्ति' प्रतिपन्नः, तथा (हत्थुत्तराहिति) उत्तराफाल्गुनीषु (अणन्तेत्ति) अनन्तं अनन्तवस्तुविषयं (अणुत्तरेत्ति) निर्व्याघातं भित्तिकटादिभिरस्खलितं (निरावरणेत्ति) समस्तावरणरहितं (कसित्ति) कृत्स्नं सर्वपर्यायोपेतवस्तुज्ञापकं (पडिपुण्णेत्ति) परिपूर्ण सर्वावयवसंपन्नं, एवंविधं यत् वरं प्रधानं (केवलवरनाणदसणे समुप्पन्नेत्ति) केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, (साइणा परिनिव्वुए भयवन्ति ) स्वातिनक्षत्रे मोक्षं गतो भगवान् ॥ अथ विस्तरवाचनया श्रीवीरचरित्रम्-(तेणं कालेणंति) तस्मिन् काले ( तेणं समएणति) तस्मिन् समये 0000000000000000000000000000000०००००००००००००००००००० ॥२२॥ sin Education For Private Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy