________________
कल्प.
॥२३॥
००००००००००००००००००००००००००००००००००००००००००००००००००००
अट्टमे पक्खे आसाढसुद्धे-तरसणं आसाढसुद्धस्स छट्रिपखेणं, महाविजय पुप्फुत्तरपवरपुंडरीयाओ महा विमाणाओ वीसंसागरोवमट्टिइयाओ, आउखएणं भवखएणं ठिइखएणं अणन्तरं चयं चइत्ता इहेव |
जम्बूद्दीवे दीवे चतुर्थो मासः, (अध्मे पवेत्ति) अष्टमः पक्षः, कोऽर्थः-(आसाढसुद्धत्ति) आषाढशुक्लपक्षः (तस्सणं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छठीपकेणंति) षष्ठीरात्रौ (महाविजयपुप्फुत्तरपवर पुंडरीआओ महाविमाणाओत्ति) महान् विजयो यत्र तन्महाविजयं, “पुप्फुत्तरत्ति' पुष्पोत्तरनामकं — पवरपुंडरीआओत्ति ' प्रवरेषु अन्यश्रेष्ठविमानेषु पुण्डरीकमिव श्वेतकमलमिव अतिश्रेष्ठं इत्यर्थः, तस्मात् ' महाविमाणाओत्ति' महाविमानात्, किं विशिष्टात् ? (वीसंसागरोवमठिइआओत्ति) विंशतिसागरोपमस्थितिकात् , तत्र हि देवानां विंशतिसागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावत्येव स्थितिरासीत् ॥ अथ तस्माद्विमानात् (आनुखएणति) देवायुःक्षयेन ( भवखएणंति) देवगतिनामकर्मक्षयेण (ठिइखएणंति ) स्थितिक्रियशरीरेऽवस्थानं तस्याः क्षयेण पूर्णीकरणेन (अणन्तरंति) अन्तररहितं (चयं चइत्तात्ति) च्यवं च्यवनं कृत्वा (इहेव जम्बूद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्दीपनाम्नि दीपे
1000000000000000000000000000000000000000000000000000
॥२
Jain Education Intel
For Private Personel Use Only
jainelibrary.org