SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२३॥ ०००००००००००००००००००००००००००००००००००००००००००००००००००० अट्टमे पक्खे आसाढसुद्धे-तरसणं आसाढसुद्धस्स छट्रिपखेणं, महाविजय पुप्फुत्तरपवरपुंडरीयाओ महा विमाणाओ वीसंसागरोवमट्टिइयाओ, आउखएणं भवखएणं ठिइखएणं अणन्तरं चयं चइत्ता इहेव | जम्बूद्दीवे दीवे चतुर्थो मासः, (अध्मे पवेत्ति) अष्टमः पक्षः, कोऽर्थः-(आसाढसुद्धत्ति) आषाढशुक्लपक्षः (तस्सणं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छठीपकेणंति) षष्ठीरात्रौ (महाविजयपुप्फुत्तरपवर पुंडरीआओ महाविमाणाओत्ति) महान् विजयो यत्र तन्महाविजयं, “पुप्फुत्तरत्ति' पुष्पोत्तरनामकं — पवरपुंडरीआओत्ति ' प्रवरेषु अन्यश्रेष्ठविमानेषु पुण्डरीकमिव श्वेतकमलमिव अतिश्रेष्ठं इत्यर्थः, तस्मात् ' महाविमाणाओत्ति' महाविमानात्, किं विशिष्टात् ? (वीसंसागरोवमठिइआओत्ति) विंशतिसागरोपमस्थितिकात् , तत्र हि देवानां विंशतिसागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावत्येव स्थितिरासीत् ॥ अथ तस्माद्विमानात् (आनुखएणति) देवायुःक्षयेन ( भवखएणंति) देवगतिनामकर्मक्षयेण (ठिइखएणंति ) स्थितिक्रियशरीरेऽवस्थानं तस्याः क्षयेण पूर्णीकरणेन (अणन्तरंति) अन्तररहितं (चयं चइत्तात्ति) च्यवं च्यवनं कृत्वा (इहेव जम्बूद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्दीपनाम्नि दीपे 1000000000000000000000000000000000000000000000000000 ॥२ Jain Education Intel For Private Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy