SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥२१॥ Jain Education Inter तंजा, हत्युत्तराहिं चुए चइता गन्भं वकते, हत्युत्तराहिं गभाऊ गर्भ साहरिए, हत्थुत्तराहिं जाए, कल्याणकानि । किश्च श्रीहरिभद्रसूरिकृतयात्रापश्चाशकस्य अभयदेवसूरिकृतायां टीकायां अपि-आषाढशुद्धयां गर्भसंक्रम: (१) चैत्रशुद्ध त्रयोदश्यां जन्म (२) मार्गासितदशम्यां दीक्षा (३) वैशाख शुद्ध दशम्यां केवलं (४) कार्तिकामावास्यायां मोक्षः (५) एवं श्रीवीरस्य पञ्च कल्याणकानि उक्तानि, अथ यदि षष्ठं स्यात्तदा तस्यापि दिनं उक्तं स्यात् । अन्यच्च नीचैर्गेत्रिविपाकरूपस्य अतिनिन्यस्य आश्रर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनं अनुचितं ॥ अथ ' पञ्चहत्थुत्तरे' इत्यत्र गर्भाहरणं कथं उक्तं इति चेत् सत्यं, अत्र हि भगवान् देवानन्दाकुक्षौ अवतीर्णः, प्रसूतवती च त्रिशलेति असंगतिः स्यात् तन्निवारणाय 'पञ्चहत्युत्तरेत्ति' वचनं, इत्यलं प्रसङ्गेन, कल्याणकानि पञ्चैव॥ (तं जहात्ति ) तद्यथा पञ्चहस्तोत्तरत्वं भगवतो मध्यमत्राचनया दर्शयति, (हत्थुरा हिं चुएति) उत्तराफाल्गुनीषु च्युतो देवलोकात् ( चइता गन्भं वक्तेत्ति) च्युत्वा गर्भे उत्पन्नः (हत्थु तराहिं गन्भाऊ गमं साहरिएत्ति) उत्तराफाल्गुनीषु गर्भात् गर्भं संहतः, देवानन्दा गर्भाविशलागर्भे मुक्त इत्यर्थ:, (हत्थुत्तराहिं For Private & Personal Use Only 00000000 0000000 सुबो• ॥२१॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy