SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥५२०|| Jain Education Inter **********00000000000000000000000 00000000000 00 ॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावारे वासाणं सवीसइराए मासे विकते वासावासं पज्जोसवेइ ॥ १ ॥ से केणट्टेणं भंते एवं बुच्चइ, समणे भगवं महावीरे वासाणं सीसरा मासे विकते ॥ अथ सामाचारीलक्षणं तृतीयं वाक्यं वत्ततुं प्रथमं पर्युषणा कदा विधेयेत्याह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : ( वासाणं सवीसइराए मासे विकते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेइ ) चतुर्मास के पर्युषणामकरोत् ( से केणद्वेणं भंते एवं बुच्चइ ) तत् केन अर्थेन कारणेन हे पूज्य एवं उच्यते ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : ( वासाणं सवीसइराए मासे विइक्कते ) व For Private & Personal Use Only सुबो• ||५२०॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy