SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो ||५२१॥ DO.00000000000000000000000000000000000000000000000001 वासावासं पज्जोसवेइ ? जओ णं पाएणं अगारीणं अगाराइं कडियाई उकंबियाई छन्नाइं लित्ताइं घटाई मट्ठाइं संपधूमियाइं खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए परिणामियाई भवंति, से तेणटेणं एवं वुच्चइ, समणे भगवं महावीरे र्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति ( वासावासं पज्जोसवेइ ) चतुर्मासके पर्युषणामकरोत्, इति शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह-(जओ णं पाएणं अगारीणं अगाराइं) यतः कारणात् प्रायेण अगारिणां गृहस्थानां अगाराणि गृहाणि ( कडिआई) कटयुक्तानि ( उकंबियाई) धवलितानि (छन्नाइं) तृणादिभिराच्छादितानि (लित्ताइं) गोमयादिना लिप्तानि (गुत्ताई) वृत्तिकरणादिना गुप्तानि (घट्ठाई) विषमभूमिभङ्गाद् घृष्टानि ( मट्ठाई ) पाषाणखण्डेन घृष्टा कोमलीकृतानि (संपधूमियाई) सौगन्ध्यर्थधूपैर्वासितानि (खाओदगाइं) कृतप्रणालीरूपजलमार्गाणि ( खायनिडमणाई) खनितखालानि एवंविधानि (अप्पणो अट्ठाए) आत्मार्थे आत्मनिमित्तं ( परिणामियाइं भवंति) परिणामितानि अचित्तीकृतानि ईदृशानि यतो गृहाणि भवन्ति ( से तेणटेणं एवं वुच्चइ ) तेनार्थेन तेन कारणेन हे शिष्या एवं उच्यते (समणे भगवं महावीरे ) श्रमणो 100000000000000000000000000000000000000000000000000000 Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy