________________
कल्प.
सुबो
||५२१॥
DO.00000000000000000000000000000000000000000000000001
वासावासं पज्जोसवेइ ? जओ णं पाएणं अगारीणं अगाराइं कडियाई उकंबियाई छन्नाइं लित्ताइं घटाई मट्ठाइं संपधूमियाइं खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए परिणामियाई
भवंति, से तेणटेणं एवं वुच्चइ, समणे भगवं महावीरे र्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति ( वासावासं पज्जोसवेइ ) चतुर्मासके पर्युषणामकरोत्, इति शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह-(जओ णं पाएणं अगारीणं अगाराइं) यतः कारणात् प्रायेण अगारिणां गृहस्थानां अगाराणि गृहाणि ( कडिआई) कटयुक्तानि ( उकंबियाई) धवलितानि (छन्नाइं) तृणादिभिराच्छादितानि (लित्ताइं) गोमयादिना लिप्तानि (गुत्ताई) वृत्तिकरणादिना गुप्तानि (घट्ठाई) विषमभूमिभङ्गाद् घृष्टानि ( मट्ठाई ) पाषाणखण्डेन घृष्टा कोमलीकृतानि (संपधूमियाई) सौगन्ध्यर्थधूपैर्वासितानि (खाओदगाइं) कृतप्रणालीरूपजलमार्गाणि ( खायनिडमणाई) खनितखालानि एवंविधानि (अप्पणो अट्ठाए) आत्मार्थे आत्मनिमित्तं ( परिणामियाइं भवंति) परिणामितानि अचित्तीकृतानि ईदृशानि यतो गृहाणि भवन्ति ( से तेणटेणं एवं वुच्चइ ) तेनार्थेन तेन कारणेन हे शिष्या एवं उच्यते (समणे भगवं महावीरे ) श्रमणो
100000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org