SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ कल्प० ।। ५२२।। Jain Education Int वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेइ ॥ २ ॥ तहा णं गणहरावि वासाणं सवीसरा मासे विकंते वासावासं पज्जोसविंति ॥ ३ ॥ जहा णं गणहरा वि वासाणं सवी सइराए जात्र पज्जोसविंति तहा णं गणहरसीसावि वासाणं जाव पज्जोसविंति ॥ ४ ॥ जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति | भगवान महावीर : ( वासाणं सवीसइराए मासे विकते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसबेइ ) चतुर्मास के पर्युषणामकरोत् ( तहाणं गणहरावि वासाणं सवीसइराए मासे विकते ) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेंति ) चतुर्मासके पर्युषणां चक्रुः ॥ ३ ॥ . ( जहा णं गणहरावि वासाणं जाव पज्जोसविंति ) यथा गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः ( तहाणं गणहरसीसा व वासाणं जाव पज्जोसविंति ) गणधर शिष्याः वर्षाकालस्य यावत् पर्युषणां चक्रुः ॥ ४ ॥ ( जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति ) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां चक्रुः For Private & Personal Use Only सुबो• ॥५२२॥ ४३॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy