________________
कल्प●
॥२९२॥
Jain Education Inte
,
"
रितुं वाञ्छति तदा शक्रः सकलमपि वाद्य कोलाहलं निवारयति, ततः प्रभुः ' नमो सिद्धाणं इति कथनपूर्वकं करेमि सामाइअं सव्वं सावज्जं जोगं पच्चक्खामी ' त्यादि उच्चरति, न तु ' भंतेत्ति ' भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतुर्थं ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः ॥
For Private & Personal Use Only
000000000
सुबा •
|||२९२॥
ainelibrary.org