SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कल्प● ॥२९२॥ Jain Education Inte , " रितुं वाञ्छति तदा शक्रः सकलमपि वाद्य कोलाहलं निवारयति, ततः प्रभुः ' नमो सिद्धाणं इति कथनपूर्वकं करेमि सामाइअं सव्वं सावज्जं जोगं पच्चक्खामी ' त्यादि उच्चरति, न तु ' भंतेत्ति ' भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतुर्थं ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः ॥ For Private & Personal Use Only 000000000 सुबा • |||२९२॥ ainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy