________________
00000
कल्प०
सुबो.
॥२७॥
»000०००००००००००
30000000000000000000000000000
समणस्त भगवओ महावीरस्स नतुई कासवगुत्तेणं तीसे णं दो नामधिज्जा एवमाहिज्जंति, तं० सेसवई वा, जसबई वा ॥ १०९ ॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे
आलीणे भदए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे वा (समणरस भगवआ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( नत्तई कासवगुत्तेणं) पुत्र्याः पुत्री दौहित्री काश्यपगोत्रेण ( तीसे णं दो नामधिज्जा एवमाहिज्जंति ) तस्याः हे नामधेये एवं आख्यायेते (तं जहा-सेसवई वा जसवई वा) तद्यथा शेषवती इति वा यशस्वती इति वा ॥ १०९ ॥
(समणे भगवं महावीरे ) श्रमणो भगवान महावीरः ( दक्खे ) दक्षः सकलकलाकुशलः (दक्खपइन्न) दक्षा निपुणा प्रतिज्ञा यस्य स, तथा समीचीनां एव प्रतिज्ञा करोति, तां च सम्यग निर्वहतीति भावः (पडिरूव) प्रतिरूपः सुन्दररूपवान् (आलीणे) आलीनः सर्वगुणैरालिङ्गितः (भदए ) भद्रकः सरलः (विणीए) विनीतो विनयवान् (नाए) ज्ञातः प्रख्यातः ( नायपत्ते ) ज्ञातः सिद्धार्थस्तस्य पत्रः, न केवलं पत्रमात्रः किन्तु (नायकुलचंदे ) ज्ञातकुले चन्द्र इव (विदेहे ) वज्रऋषभनाराचसंहननसमचतुरस्रसंस्थानमनोहरत्वात् विशिष्टो
10000000000000000000000000000000000000000000000000000
૨૨ા
Jain Education Intl
For Private & Personel Use Only
18w.jainelibrary.org