________________
0000000004
कल्प.
सुबो.
॥२७॥
200000000000000000000000000000000000000000000000000
विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसि कट्ठ अम्मापिउहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भणुन्नाए सम्मत्तपइन्ने देहो यस्य स विदेहः ( विदेहदिन्ने ) विदेहदिन्ना त्रिशला, तस्या अपत्यं वैदेहदिन्नः (विदेहजच्चे ) विदेहा त्रिशला तस्यां जातं अर्चा शरीरं यस्य स तथा (विदेह सूमाले ) विदेहशब्देन अत्र ग्रहवास उच्यते, तत्र सुकुमाल:, दीक्षायां तु परिषहादिसहने अतिकठोरत्वात् ( तीसं वासाई विदेहंसि कट्ठ) त्रिंशद वर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः ( अम्मापिउहिं देवत्तगएहिं ) मातापित्रोदेवत्वं गतयोः (गुरुमहत्तरएहिं अब्भणुष्णाए ) गुरुमहत्तरैर्नन्दिवर्धनादिभिरभ्यनुज्ञातः ( समत्तपइन्ने ) समाप्तप्रतिज्ञश्च, मातापित्रोजीवतोः नाहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पुरणात, स व्यतिकरस्त्वेवं- अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ, आवश्यकाभिप्रायण तुर्य वर्ग, आचाराङ्गाभिप्रायेण तु अनशनेन अच्युतं गतौ, ततो भगवता ज्येष्ठभ्राता पृष्टः, राजन ममाभिग्रहः सम्पर्णोऽस्ति, ततोऽहं प्रवाजिष्यामि, ततो नन्दिवर्द्धनः प्रोवाच, भ्रातः मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं क्षिपसि, ततो भगवता प्रोक्तं-पिअमाइभाइम
000000000000000000000
81॥२७१
50000000000000000000
Jain Education IntA
For Private & Personel Use Only
inw.jainelibrary.org