________________
कल्प.
09099MHH
सुबो.
१२६९॥
HHHH0000 Hoàn HOND •
एवमाहिज्जति, तं. तिसला इ वा, विदेहदिन्ना इ वा, पीइकारिणी इ वा, ॥ समणस्स णं भगवओ महावीरस्स पितिज्जे सुपासे, जितु भाया नंदिवद्धणे भगिणी सुदंसणा, भारिया जसोया कोडिन्नागुत्तेणं ॥ समणस्सणं भगवओ महावीरस्स धूआ कासवगोत्तेणं, तीसे दो नामधिज्जा एक्माहिज्जति, तं० अणोज्जा इ वा पियदसणाइ वानामाधिज्जा) तस्याः त्रीणि नामधेयानि (एवमाहिज्जति) एवं आख्यायन्ते (तं जहा-तिसला इवा विदेहदिन्ना इ वा पीइकारिणी इवा) तद्यथा-त्रिशला इति वा, विदेहदिन्ना इति वा प्रीतिकारिणीति वा (समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य (पित्तिज्जे सुपासे) पितृव्यः 'काको ' इति सुपार्श्वः (जिटे भाया नंदिवद्धणे) ज्येष्ठो भ्राता नन्दिवर्धनः ( भगिणी सुदंसणा) भगिनी सुदर्शना ( भारिया जसोया कोडिप्णागुत्तेणं ) भार्या यशोदा सा कीदृशी कौण्डिन्या गोत्रेण ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (धूआ कासवगोत्तेणं) पुत्री काश्यगोत्रेण ( तीसे दो नामधिज्जा, एत्रमाहिज्जंति ) तस्या द्वे: नामधेये, एवं आख्यायेते( तं जहा–अणोज्जा इ वा पियदसणा इ वा ) तद्यथा-अणोज्जा इति वा प्रियदर्शना इति
00000000000000000000000000000000000000000000000000
२६९
in Education Internationa
For Private & Personal Use Only
www.jainelibrary.org