________________
कल्प०
| सुबो.
0000000000000000000000
॥२६८॥
स्स णं भगवओ महावीरस्स पिआ कासवगोत्तेणं, तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं. सिद्धत्थे इ वा, सिज्जसे इ वा, जसंसे इ वा ॥ समणस्स णं भगवओ महावीरस्स माया
वासिट्रगुत्तेणं, तीसे तओ नामधिज्जा-- स्तुति निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात्, इतिश्रीलेखशालाकरणं ॥ एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थो भगवान् मातापितृभ्यां शुभे मुहुर्ते समरवीरनृपपुत्री यशोदा परिणायितः, तया च सह सुखमनुभवतो भगवतः पुत्री जाता, सापि प्रवरनरपतिसुतस्य स्वभागिनेयस्य जमालेः परिणायिता, तस्या अपि च शेषवती नाम्नी पुत्री, सा च भगवतो 'नत्त' इति दौहित्रीत्यर्थः ( समणस्स भगवओ महावीरस्स )श्रमणस्य भगवतो महावीरस्य ( पिया कासवगोत्तेणं ) पिता कीदृशः ? काश्यपः गोत्रेण कृत्वा ( तस्स णं तओ नामाधिज्जा) तस्य त्रीणि नामधेयानि (एवमाहिज्जति) एवं आख्यायन्ते (तं जह सिद्धत्थे इ वा सिज्जसे इ वा जसंसे इवा) तद्यथा-सिद्धार्थ इति वा, श्रेयांस इति वा, यशस्वी इति वा ( समणस्सणं भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माया वासिटगुत्तेणं) माता वाशिष्ठगोत्रेण (तीसे तओ
2000000000000000000000000000000000000000000000000000
||२६८॥
1000000000000000000
Jain Education Inter
For Private & Personel Use Only
RDainelibrary.org