________________
कल्प०
सो
॥५३॥
०००००००००००००००००००००००००००००000000000000000०००००
त्ता पायपीढाओ पच्चोरुहइ, (२) चा वेरुलियवरिदरिद्रंजणनिउणोवचिअमिसिमिसिंतमणिरयणमंडिआओ पाउयाओ ओमुअइ, (२) ता एगसाडिअं उत्तरासंगं करेई, (२)
ता अंजलिमउलिअ अग्गहत्थे तित्थयराभिमुहे सत्तट्रपयाई अणुगच्छइ, अणुगच्छित्ता ( अब्भुट्रित्तत्ति ) अभ्युत्थाय यावत् ( पादपीढाओ पच्चोरुहइत्ति ) यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते, तस्मात्प्रत्यवतरति ( पच्चोरुहित्तत्ति ) प्रत्यवतीर्य च पादुके अवमुञ्चति, किं विशिष्टे ते, (वेरुलिअत्ति )। वैडूर्य मरकतं नाम नीलरत्नं ( वरिटूरिटअंजणत्ति ) वरिष्टे प्रधाने रिष्टअञ्जननाम्नी श्यामरत्ने, एतै रत्नैः | कृत्वा ( निउणोवचिआत्ति ) निपुणेन शिल्पिना रचिते इव, पुनः किं वि० ( मिासमिसिंतत्ति ) देदीप्यमानानि | ( मणिरयणमंडिआउत्ति) मणयश्चन्द्रकान्तादयः, रत्नानि कर्केतनादीनि, तैर्मण्डिते ( पाउआओ ओमुअइत्ति)। | इदृश्यौ पादुके अवमुञ्चति, (ओमुइत्तत्ति) अवमुच्य (एगसाडिअं उत्तरासंगं करेइ, कारत्तत्ति ) एकपटं | उत्तरासङ्गं करोति, तत् कृत्वा च ( अञ्जलिमउलिअग्गहत्थेत्ति) अञ्जलिकरणेन मुकुलीकृतौ योजिती अग्रहस्ती येन स तथाभूतः (तित्थयराभिमुहे सत्तटुपयाइं अणुगच्छइत्ति ) सप्ताष्टपदानि तीर्थकराभिमुखोऽनु
०००००००००००००००००००००००००००co-0000000000000000000004
Jain Education in
For Private & Personel Use Only
B
ww.jainelibrary.org