________________
कल्प.
सुबो.
॥५२॥
DO00000000000000000000000000००००० 300000000000000000
चंचुमालइयऊसवियरोमकूवे विअसियवरकमलाणणनयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे, ससंभमं तुरिअं चवलं, सुरिंदे
सीहासणाओ अब्भुदेइ ( २ ) . | तहत् ( चंचुमालइआत्ति ) रोमाञ्चितः, अत एव (ऊससिअरोमकूवोत्त) उच्छ्रितरोमकूपः, तथा ( विअसिअ
वरकमलाणणनयणत्ति ) विकसितं वरं प्रधानं यत्कमलं तहत् आननं मुखं नयने च यस्य स तथा, प्रमोदपरि| तत्वात् ( पयलिआत्ति ) तत्र प्रचलितानि भगवदर्शनेन आधिकसम्भ्रमवत्त्वात् कम्पितानि ( वरकडगात्ति ) वणि कटकानि कणानि (तुडिअत्ति) त्रुटिताच बाहुरक्षकाः, 'बहिरखा' इति लोके (मउडकुंडलत्ति) मुक्टं कुण्डले प्रसिडे, एतानि प्रचलितानि यस्य स तथा-पुनः किंवि. (हारविरायंतवच्छेत्ति) हारविराजमानं 'वच्छत्ति' हृदयं यस्य स, तथा ततो विशेषणसमासः, पुनः किंवि० (पालंबपलंबमाणत्ति) प्रलम्बमानं यत्प्रालम्बो झुम्बनकं ( घोलंतभूसणधरेत्ति) दोलायमानानि भूषणानि च तानि धरति यः स तथा (ससंभमंति) सादरं ( तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुटेइत्ति) त्वरितं चपलं वेगेन सुरेन्द्रः सिंहसनादभ्युत्तिष्ठति
xoxoxoxor Kokokrocococococo
०००००००००००००.
॥५२॥
For Private & Personal Use Only
1w.jainelibrary.org
Join Education