SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ कल्प. | सुबो. 00000000000०००००००००००००००coc0000000000000000000000 दाहिणभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गब्भत्ताए वकंतं पासइ पासित्ता हतुटचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयकयंबसुरहिकुसुम( दाहिणभरहेत्ति ) दक्षिणार्धभरते ( माहणकुंडग्गामेनयरे ) ब्राह्मणकुण्डग्रामनामके नगरे ( उसभदत्तरसात्ति) ऋषभदत्तस्य ( माहणरसत्ति ) ब्राह्मणस्य, किं वि० ( कोडालसगुत्तरसत्ति ) कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः ( भारिआए देवाणंदाए माहणीएत्ति ) तस्य भार्याया देवानन्दाया ब्राह्मण्या: ( जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुच्छिसि गब्भत्ताए वकंतंति ) कुक्षौ गर्भतया उत्पन्नं ( पासइ, पासित्ता ) पश्यति दृष्ट्वा ( हटतुटूचित्तमाणदिए ) हृष्टः तुष्टः चित्तेन आनन्दितः (पीइमणे ) प्रीतिर्मनसि | यस्य सः ( परमसोमणस्सिए ) परमं सौमनस्यं प्राप्तः, सौमनस्यं तुष्टचित्तत्वं (हरिसवसविसप्पमाणहिअए) हर्षवशेन विसर्पमानं (त्) हृदयं यस्य सः (धाराहयकयंबसुरहिकुसुमत्ति) धाराहतं यत्कदम्बस्य सुरभिकुसुम 000000000000000000000000000000000000000000000000000 | ॥१॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy