________________
कल्प.
॥५०॥
0000000000000000000000000000000000000000000000000004
तलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ-इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे (२ ) विहरइ-तत्थ णं समणं
भगवं महावीरं जंबुद्दीवे दीवे भारहेवासेयानि तन्त्र्यादीनि तेषां तत्र (तंतीतलतालत्ति ) तन्त्री वीणा तलतालाः हस्ततालाः ( तुडियत्ति) त्रुटितानि अन्यवादित्राणि (घणमुइंगत्ति ) घनमृदङ्गो मेघध्वनिमर्दलो, तथा ( पडुपडहवाइयरवेणत्ति ) पटुपटहस्य यहादितं वादन, एतेषां महता शब्देन (दिव्वाइं भोगभोगाई भुंजेमाणे विहरइ ) देवयोग्यान् भोगाईभोगान् । भुञ्जानो विहरति ॥ १४ ॥
पुनः स किं कुर्वन्नित्याह-( इमं च णंत्ति ) इमं ( केवलकप्पांत्त ) सम्पूर्ण ( जंबूद्दीवं दीवत्ति ) जम्बूहीपं ( विउलेणंति ) विपुलेन विस्तीर्णेन ( ओहिणाति ) अवधिना (आभोएमाणे आभोएमाणे विहरइत्ति ) अवलोकयन अवलोकयन् विहरति आस्ते इतिसम्बन्धः ( तत्थ णं समणं भगवं महावीरोत्ति ) तत्र समये श्रमणं भगवन्तं महावीरं (जंबूद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्दीपनाम्नि द्वीपे ( भारहेवासोति ) भरतक्षेत्रे
0000000000000000000000000000000000000000000000000000
॥५०॥
Jain Educatan in
For Private & Personel Use Only
hiw.jainelibrary.org