SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥५०॥ 0000000000000000000000000000000000000000000000000004 तलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ-इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे (२ ) विहरइ-तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहेवासेयानि तन्त्र्यादीनि तेषां तत्र (तंतीतलतालत्ति ) तन्त्री वीणा तलतालाः हस्ततालाः ( तुडियत्ति) त्रुटितानि अन्यवादित्राणि (घणमुइंगत्ति ) घनमृदङ्गो मेघध्वनिमर्दलो, तथा ( पडुपडहवाइयरवेणत्ति ) पटुपटहस्य यहादितं वादन, एतेषां महता शब्देन (दिव्वाइं भोगभोगाई भुंजेमाणे विहरइ ) देवयोग्यान् भोगाईभोगान् । भुञ्जानो विहरति ॥ १४ ॥ पुनः स किं कुर्वन्नित्याह-( इमं च णंत्ति ) इमं ( केवलकप्पांत्त ) सम्पूर्ण ( जंबूद्दीवं दीवत्ति ) जम्बूहीपं ( विउलेणंति ) विपुलेन विस्तीर्णेन ( ओहिणाति ) अवधिना (आभोएमाणे आभोएमाणे विहरइत्ति ) अवलोकयन अवलोकयन् विहरति आस्ते इतिसम्बन्धः ( तत्थ णं समणं भगवं महावीरोत्ति ) तत्र समये श्रमणं भगवन्तं महावीरं (जंबूद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्दीपनाम्नि द्वीपे ( भारहेवासोति ) भरतक्षेत्रे 0000000000000000000000000000000000000000000000000000 ॥५०॥ Jain Educatan in For Private & Personel Use Only hiw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy