SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कल्प • ॥४९॥ Jain Education Internat महत्तरगतं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नसिं च बहूणं सोहम्मकप्पवासी वैमाणिआणं देवाणं देवीण य आहेवच्चं पोरेबच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे, महयाहयनहगीयवाइअतंती( चउन्हं चउरासीणं आयरक्खदेवसाहस्सणिंति ) चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां सर्वसङ्ख्यया च षट्त्रिंशत्सहस्राधिकलक्षत्रयमितानां ( ३३६००० ) ( अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिअणं देवाणं देवीण यत्ति) अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवच्चंति) अधिपतिकर्म रक्षां इत्यर्थः (पोरेवच्चंति ) अग्रगामित्वं ( सामित्तंति ) नायकत्वं ( भट्टित्तंति ) भर्तृत्वं पोषकत्वं ( महत्तरगत्तंति ) गुरुतरत्वं ( आणाईसरसेणावच्चंति ) आज्ञया ईश्वरो यः सेनापतिः, तस्य च स्वसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः ( कारेमाणोत्ति ) कारयन् नियुक्तैः ( पालेमाणेत्ति ) पालयन् स्वयमेव पुनः किं कुर्वन् ( महयाति ) तत्र महतेति खेण इत्यनेन योज्यते, महता शब्देनेत्यर्थः केषां इत्याह - ( अहयत्ति ) अविच्छिन्नं एवंविधं यत् ( नट्टगीअति ) नाटकं गीतं प्रसिद्धं ( वाइअति ) वादितानि For Private & Personal Use Only सुबो• 118311 jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy