SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सुबो. ॥४८॥ 1000000000000000000000000000000000000000000000000000 चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं अटण्हं अग्गमहिसाणं सपरिवाराणं-तिण्हं परिसाणं-सत्तण्हं अगोआणं-सत्तण्हं अणीआहिवईणंहात्रिंशल्लक्षविमानानां इत्यर्थः (चउरासीए सामाणिअसाहसाणात ) चतुरशीतिसामानिकसहस्राणां, ते हि इन्द्रसमानऋद्धयः (तायत्तीसाए तायत्तीसगाणंति) त्रयस्त्रिंशत् त्रायस्त्रिंशा महत्तरकल्पाः पूज्यस्थानीया मन्त्रिकल्पा वा तेषाम् (चउण्हं लोगपालाणंति) चतुी लोकपालानां सोम १ यम २ वरुण ३ कुबेरा ४ भिधानानां हं अग्गमहिसीण) अष्टानां अग्रमहिषीणां, ता हि पद्मा १ शिवा २ शची ३ अर्व ४ अमला ५ अप्सरो ६ नवमिका ७ रोहिणी ८ त्यभिधानाः, किंविशिष्टानां तास ( सपरिवाराणंति ) सपरिवाराणां, तथा (तिण्हं परिसाणंति ) तिसृणां पर्षदां, बाह्य १ मध्यमा २ भ्यन्तराणां ३ ( सत्तण्हं अणिआणति ) सप्तानां अनीकानां, गन्धर्व १ नाटक २ अश्व ३ गज ४ रथ ५ सुभट ६ वृषभ ७ संज्ञकानां भवनपत्यादीनां वृषभस्थाने महिषा भवन्तीति ज्ञेयं, तथा—( सत्तण्हं अणिआहिवईणंति ) सप्तानां सेनापतीनां 30000000000000000000000000000000000000000000000000000 ॥४८॥ For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy