________________
कल्प०
114811
Jain Education In
वामं जाणं अंचेइ अंचिता दाहिणं जाणं धरणितलंसि साहद्दु तिक्खुत्तो मुद्धाणं धरणितलं सि निवेसेइ, निवेसित ईसिं पच्चुन्नमइ, (२) ना कडगतुडिअर्थभिआओ भुयाओ साहरइ ( २ ) ना करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी
गच्छति ( अणुगच्छित्तत्ति ) तथा कृत्वा ( वामं जाणुं अंचेइत्ति ) वामं जानुं उत्पाटयति, भूमौ अलग्नं स्थापयति (अंचित्तत्ति ) तथा संस्थाप्य ( दाहिणं जाणुं धरणितलं सित्ति ) दक्षिणं जानुं धरणीतले ( साहहृत्ति ) निवेश्य ( तिक्खुत्तोत्ति ) वारत्रयं ( मुद्धाणं धरणितलंस निवेसेइत्ति ) मस्तकं धरणीतले निवेशयति ( निवेसित्ता ) तथा कृत्वा ( ईसेिं पच्चुन्नमइत्ति ) ईषत् प्रत्युन्नमति, उत्तरार्धेन ऊर्ध्वो भवतीत्यर्थः ( पच्चन्नमित्तत्ति ) ऊर्ध्वभूय ( कडगतुडिअर्थभिआओ आओ साहरइति ) कटकत्रुटिका : कङ्कणबाहुरक्षकास्ताभिः स्तम्भिते भुजे वालयति ( साहरितत्ति ) वालयित्वा ( करयलपरिग्गहिअं दसनहंति ) करतलपरिगृहीतं हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं ( सिरसावतंति ) शिरसि मस्तके आवर्त्तः प्रदक्षिणभ्रमणं यस्य एवं विधं ( मत्थए अंजलिं कट्टुत्ति) मस्तके अञ्जलिं कृत्वा ( एवं वयासीत्ति) एवं अवादीत् किं तदित्याह
For Private & Personal Use Only
ܕ
सुबो
114811
www.jainelibrary.org