SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 00000000000000000000000000000000000000000000000000000 नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं तित्ययराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं ( नमुत्थुणांत ) णङ्कारः सर्वत्र वाक्यालङ्कारार्थः, नमोऽस्तु, केभ्यः ( अरहंताणंति ) अर्हद्यस्त्रिभुवनपूजायोग्येभ्यः, कर्मवैरिहननात् 'आरिहन्ताणं ' इति पाठः, कर्मबीजाऽभावेन भवक्षेत्रे प्ररोहणाऽभावात् — अरुहन्ताणं ' इतिपाठश्च (भावंताणंति ) भगवद्भयो ज्ञानादिमद्यः (आइगराणंति ) आदिकरभ्यः स्वस्वतीर्थापक्षया धर्मस्येति ज्ञेयं (तित्थयराणंति ) तीर्थकरेभ्यः, तत्र तीर्थ सङ्कः प्रथमगणधरो वा, तत्स्थापकेभ्यः, पन किंवि० ( सयंसंबुद्धाणंति ) स्वयंसम्बुद्धभ्यो, न तु परोपदेशेन, पुनः किंवि० ( पुरिसुत्तमाणंति) पुरुषेषु उत्तमेभ्यः, पुनः किंवि० (पुरिससीहाणंति ) पुरुषसिंहेभ्यः, कर्मवैरिषु निर्दयशूरत्वात्, पुनः किंवि० (पुरिसवरपुंडरीआणति) पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु वरं प्रधानं यत्पुण्डरीकं श्वेतपद्मं तत्तुल्येभ्यः, यथा पुण्डरीकं पङ्के जातं, जलैर्वृद्ध, जलपकौ त्यक्त्वा उपरि तिष्ठति, एवं भगवन्तोऽपि कर्मकर्दमे उत्पन्नाः भोगजलेन वृद्धाः कर्मभोगौ त्यक्त्वा पृथग तिष्ठन्ति पुनः किंवि० (पुरिसवरगंधहत्थीणं) पुरुषवरगन्धहस्तिभ्यः, यथा गन्धहस्तिगन्धेन अन्ये गजाः 1000000000000000000000000000000000000000000000000000 ॥५५॥ Jain Education Intern For Private & Personel Use Only Folr.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy