________________
करप.
सबो.
॥५६॥
900000000000000000000000000000000000000000000000000
लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खु
दयाणं मग्गदयाणंपलायन्ते, तथा च भगवत्प्रभावेण दुर्भिक्षादयोऽपि, पुनः किंवि० ( लोगुत्तमाणं ) लोकेषु भव्यसमूहेषु चतुस्त्रिंशदतिशययुक्तत्वात् उत्तमाः, लोकोत्तमास्तेभ्यो लोकोत्तमेभ्यः, पुनः किंवि० ( लोगनाहाणं) लोकानां भव्यानां नाथेभ्यो योगक्षेमकारिभ्यः, तत्र योगोऽप्राप्तज्ञानादिप्रापणं, क्षेमं च प्राप्तज्ञानादिरक्षणं, पनः किंवि० (लोगहिआणं) लोकानां सर्वजीवानां हितेभ्यो हितकारकेभ्यो दयाप्ररूपकत्वात् , पुनः किंवि. (लोगपईवाणं) लोकप्रदीपेभ्यः, मिथ्यात्वध्वान्तनाशकत्वात् , पुनः किंवि० ( लोगपज्जोअगराणं) लोकप्रद्योतकरेभ्यः, सूर्यवत् सर्ववस्तुप्रकाशकत्वात् , पुनः किंवि० (अभयदयाणं) भयानां अभावो अभयं, तद्दायकेभ्यः, भयानि सप्त, तद्यथा| मनुष्यस्य मनुष्याइयम् इहलोकभयम् १ मनुष्यस्य देवादेर्भयम् परलोकभयम् २ धनादिग्रहणाद्भयम् आदानभयम्
३ बाह्यनिमित्तनिरपेक्षं भयम् अकरमाद्यम् ४ आजीविकाभयम् ६ मरणभयम् ६ अपयशोभयम् ७ इति ॥ | पन किंवि० ( चक्खुदयाणं) चक्षुःसमानश्रुतज्ञानदायकेभ्यः, पुनः किंवि० ( मग्गदयाणंति ) मार्गस्य सम्य
००००००००००००००००००००००००००००००००००००००००००००००००००
Jain Education in me
For Private & Personel Use Only
१
w
.jainelibrary.org