SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. 00000000000000000000000000000000000000000000000000 सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं ॥ ग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिजनाश्चौरैलृष्टितधना लोचने पट्टबन्धं कृत्वा उन्मार्गे पातिताः || स्युस्तांश्च कोऽपि पट्टकापनयनेन धनार्पणेन मार्गदर्शनेन उपकारी भवति, एवं भगवन्तोऽपि कषायै ण्टितधर्मनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसहममुक्तिदानेन उपकारिणी भवन्ति पुनः किंवि० (सरणदयाणंति ) भवभीतानां शरणदायकेभ्यः, पुनः किंवि० (जीवदयाणत्ति) जीवनं जीवः, सर्वथा मरणाऽभावस्तदायकेभ्यः, क्वचिद् ‘बोहियाणंति ' पाठस्तत्र बोधिः सम्यक्त्वं तदायकेभ्यः, पुनः किंवि० (धम्मदयाणंति) धर्मश्चारित्ररूपस्तदायकेभ्यः, पुनः किंवि० (धम्मदेसयाणति ) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मस्वामित्वे सति. न पुनर्नटवदिति दर्शयन्नाह पुनः किंवि० (धम्मनायगाणंति ) धर्मनायकेभ्यः, पुनः किंवि० ( धम्मसारहीणंति ) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति, एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयति, अत्र च मेधकुमारदृष्टान्तो यथा एकदा श्रीवारस्वामी राजगृहे समत्रसृतस्तत्र श्रेणिकधारिण्योः सुतो मेघकुमारः प्रतिबुद्धः, कथमपि पितरौ । 30000000000000000000000000000000000000000000000000०० ॥५ ॥ Jain Education Intly li For Private Personel Use Only Harjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy